1 to 50 Counting in Sanskrit Hindi and English संस्कृत में 1 से 50 तक गिनती 1. One एकम् (ekam) 2. Two द्वे (dve) 3.Three त्रीणि (treeni) 4. Four चत्वारि (chatvaari) 5. Five पञ्च (pancha) 6. Six षट् (shat) 7. Seven सप्त (sapta) 8. Eight अष्ट (ashta)

1 to 50 Counting in Sanskrit Hindi and English संस्कृत में 1 से 50 तक गिनती

EnglishNumeralsHindiSanskrit
One01एकएकः
Two02दोद्वौ
Three03तीनत्रयः
Four04चारचत्वारः
Five05पाँचपञ्च
Six06छःषट्
Seven07सातसप्त
Eight08आठअष्ट
Nine09नौनव
Ten10दसदश
Eleven11ग्यारहएकादश
Twelve12बारहद्वादश
Thirteen13तेरहत्रयोदश
Fourteen14चौदहचतुर्दश
Fifteen15पन्द्रहपञ्चदश
Sixteen16सोलहषोडश
Seventeen17सत्रहसप्तदश
Eighteen18अठारहअष्टादश
Nineteen19उन्नीसनवदश, एकोनविंशति, ऊनविंशति, एकान्नविंशति
Twenty20बीसविंशति
Twenty-one21इक्कीसएकविंशति
Twenty-two22बाईसद्वाविंशति
Twenty-three23तेईसत्रयोविंशति
Twenty-four24चौबीसचतुर्विंशति
Twenty-five25पच्चीसपञ्चविंशति
Twenty-six26छब्बीसषड्विंशति
Twenty-seven27सत्ताइससप्तविंशति
Twenty-eight28अठ्ठाइसअष्टाविंशति
Twenty-nine29उन्तीसनवविंशति, एकोनात्रिंशत्, ऊनत्रिंशत्, एकान्नत्रिंशत्
Thirty30तीसत्रिंशत्
Thirty-one31इकतीसएकत्रिंशत्
Thirty-two32बत्तीसद्वात्रिंशत्
Thirty-three33तैतीसत्रयस्त्रिंशत्
Thirty-four34चौतीसचतुस्त्रिंशत्
Thirty-five35पैंतीसपञ्चत्रिंशत्
Thirty-six36छत्तीसषट्त्रिंशत्
Thirty-seven37सैंतीससप्तत्रिंशत्
Thirty-eight38अड़तीसअष्टात्रिंशत्
Thirty-nine39उन्तालीसएकोनचत्वारिंशत्,नवत्रिंशत्
Forty40चालीसचत्वारिंशत्
Forty-one41इकतालीसएकचत्वारिंशत्
Forty-two42बयालीसद्विचत्वारिंशत्, द्वाचत्वारिंशत्
Forty-three43तैतालीसत्रिचत्वारिंशत्, त्रयश्चत्वारिंशत्
Forty-four44चौवालीसचतुश्चत्वारिंशत्
Forty-five45पैंतालीसपञ्चचत्वारिंशत्
Forty-six46छियालीसषट्चत्वारिंशत्
Forty-seven47सैंतालीससप्तचत्वारिंशत्
Forty-eight48अड़तालीसअष्टचत्वारिंशत्, अष्टाचत्वारिंशत्
Forty-nine49उनचासएकोनपञ्चाशत्
Fifty50पचासपञ्चाशत्
Fifty-one51इक्यावनएकपञ्चाशत्
Fifty-two52बावनद्विपञ्चाशत्
Fifty-three53तिरपनत्रिपञ्चाशत्
Fifty-four54चौवनचतुःपञ्चाशत्
Fifty-five55पचपनपञ्चपञ्चाशत्
Fifty-six56छप्पनषट्पञ्चाशत्
Fifty-seven57सत्तावनसप्तपञ्चाशत्
Fifty-eight58अठ्ठावनअष्टपञ्चाशत्
Fifty-nine59उनसठएकोनषष्ठिः,नवपञ्चाशत्
Sixty60साठषष्ठिः
Sixty-one61इकसठएकषष्ठिः
Sixty-two62बासठद्विषष्ठिः
Sixty-three63तिरसठत्रिषष्ठिः
Sixty-four64चौंसठचतुष्षष्टिः
Sixty-five65पैंसठपञ्चषष्ठिः
Sixty-six66छियासठषट्षष्ठिः
Sixty-seven67सरसठसप्तषष्ठिः
Sixty-eight68अरसठअष्टषष्ठिः
Sixty-nine69उनहत्तरएकोनसप्ततिः
Seventy70सत्तरसप्ततिः
Seventy-one71इकहत्तरएकसप्ततिः
Seventy-two72बहत्तरद्विसप्ततिः
Seventy-three73तिहत्तरत्रिसप्ततिः
Seventy-four74चौहत्तरचतुःसप्ततिः
Seventy-five75पचत्तरपञ्चसप्ततिः
Seventy-six76छिहत्तरषट्सप्ततिः
Seventy-seven77सतहत्तरसप्तसप्ततिः
Seventy-eight78अठहत्तरअष्टसप्ततिः
Seventy-nine79उन्यासीएकोनाशीतिः
Eighty80अस्सीअशीतिः
Eighty-one81इक्यासीएकाशीतिः
Eighty-two82बयासीद्वयशीतिः
Eighty-three83तिरासीत्र्यशीतिः
Eighty-four84चौरासीचतुरशीतिः
Eighty-five85पचासीपञ्चाशीतिः
Eighty-six86छियासीषडशीतिः
Eighty-seven87सतासीसप्ताशीतिः
Eighty-eight88अठासीअष्टाशीतिः
Eighty-nine89नवासीएकोननवतिः
Ninety90नब्बेनवतिः
Ninety-one91इक्यानवेएकनवतिः
Ninety-two92बानवेद्विनवतिः
Ninety-three93तिरानवेत्रिनवतिः
Ninety-four94चौरानवेचतुर्नवतिः
Ninety-five95पञ्चानवेपञ्चनवतिः
Ninety-six96छियानवेषण्णवतिः
Ninety-seven97सत्तानवेसप्तनवतिः
Ninety-eight98अठ्ठानवेअष्टनवतिः
Ninety-Nine99निन्यानवेनवनवतिः, एकोनशतम्
Hundred100सौशतम्
Math DigitHindiHinglishSanskritEnglish
1एकEkएकम्One
2दोDoद्वेTwo
3तीनTeenत्रीणिThree
4चारCharचत्वारिFour
5पांचPaanchपञ्चFive
6छहChhahषट्Six
7सातSaatसप्तSeven
8आठAathअष्टEight
9नौNauनवNine
10दसDasदशTen
11ग्यारहGyarahएकादशEleven
12बारहBaarahद्वादशTwelve
13तेरहTeraahत्रयोदशThirteen
14चौदहChaudahचतुर्दशFourteen
15पंद्रहPandrahपञ्चदशFifteen
16सोलहSolahषोडशSixteen
17सत्रहSatrahसप्तदशSeventeen
18अठारहAtharahअष्टादशEighteen
19उन्नीसUnnisएकोनविंशतिNineteen
20बीसBeesविंशतिTwenty
21इक्कीसIkkeesएकविंशतिTwenty-One
22बाईसBaeesद्वाविंशतिTwenty-Two
23तेईसTeyisत्रयोविंशतिTwenty-Three
24चौबीसChaubeesचतुर्विंशतिTwenty-Four
25पच्चीसPachcheesपञ्चविंशतिTwenty-Five
26छब्बीसChhabbisषट्विंशतिTwenty-Six
27सत्ताईसSattaaisसप्तविंशतिTwenty-Seven
28अठ्ठाईसAatthaaeesअष्टाविंशतिTwenty-Eight
29उनतीसUnatisएकोनत्रिंशत्Twenty-Nine
30तीसTeesत्रिंशत्Thirty
31इकत्तीसIkatisएकत्रिंशत्Thirty-One
32बत्तीसBaatisद्वात्रिंशत्Thirty-Two
33तैंतीस Teyatisत्रयस्त्रिंशत्Thirty-Three
34चौंतीस Chauwalisचतुस्त्रिंशत्Thirty-Four
35पैंतीस Pachaasपञ्चत्रिंशत्Thirty-Five
36छत्तीस Chhatisषट्त्रिंशत्Thirty-Six
37सैंतीस Sattatisसप्तत्रिंशत्Thirty-Seven
38अडतालीसAdashtisअष्टत्रिंशत्Thirty-Eight
39उनतालीसUnachalisएकोनचत्वारिंशत्Thirty-Nine
40चालीसChaleesचत्वारिंशत्Forty
41इकत्तालीसIkataaleesएकचत्वारिंशत्Forty-One
42बयालीसBaataaleesद्वाचत्वारिंशत्Forty-Two
43तैंतालीसTeyataaleesत्रयश्चत्वारिंशत्Forty-Three
44चौवालीस Chauwaleesचतुस्त्रिंशत्Forty-Four
45पैंतालीसPachaaleesपञ्चचत्वारिंशत्Forty-Five
46छियालीसChhayaaleesषट्चत्वारिंशत्Forty-Six
47सैंतालीसSattaleesसप्तचत्वारिंशत्Forty-Seven
48अट्ठालीसAtthaaleesअष्टचत्वारिंशत्Forty-Eight
49उनचासUnachaasएकोनपञ्चाशत्Forty-Nine
50पचासPachaasपञ्चाशत्Fifty

This table provides the numbers from 1 to 50 in Math Digit, Hindi, Hinglish, Sanskrit, and

numbers from 1 to 50 in Sanskrit:

  1. एकम् (ekam)
  2. द्वे (dve)
  3. त्रीणि (trīṇi)
  4. चत्वारि (catvāri)
  5. पञ्च (pañca)
  6. षट् (ṣaṭ)
  7. सप्त (sapta)
  8. अष्ट (aṣṭa)
  9. नव (nava)
  10. दश (daśa)
  11. एकादश (ekādaśa)
  12. द्वादश (dvādaśa)
  13. त्रयोदश (trayodaśa)
  14. चतुर्दश (caturdaśa)
  15. पञ्चदश (pañcadaśa)
  16. षोडश (ṣoḍaśa)
  17. सप्तदश (saptadaśa)
  18. अष्टादश (aṣṭādaśa)
  19. एकोनविंशति (ekonaviṁśati)
  20. विंशति (viṁśati)
  21. एकविंशति (ekaviṁśati)
  22. द्वाविंशति (dvāviṁśati)
  23. त्रयोविंशति (trayoviṁśati)
  24. चतुर्विंशति (caturviṁśati)
  25. पञ्चविंशति (pañcaviṁśati)
  26. षट्विंशति (ṣaṭviṁśati)
  27. सप्तविंशति (saptaviṁśati)
  28. अष्टाविंशति (aṣṭāviṁśati)
  29. एकोनत्रिंशत् (ekonatriṁśat)
  30. त्रिंशत् (triṁśat)
  31. एकत्रिंशत् (ekatriṁśat)
  32. द्वात्रिंशत् (dvātriṁśat)
  33. त्रयस्त्रिंशत् (trayastriṁśat)
  34. चतुस्त्रिंशत् (catustriṁśat)
  35. पञ्चत्रिंशत् (pañcatriṁśat)
  36. षट्त्रिंशत् (ṣaṭtriṁśat)
  37. सप्तत्रिंशत् (saptatriṁśat)
  38. अष्टत्रिंशत् (aṣṭatriṁśat)
  39. एकोनचत्वारिंशत् (ekonacatvāriṁśat)
  40. चत्वारिंशत् (catvāriṁśat)
  41. एकचत्वारिंशत् (ekacatvāriṁśat)
  42. द्वाचत्वारिंशत् (dvācatvāriṁśat)
  43. त्रयश्चत्वारिंशत् (trayaścatvāriṁśat)
  44. चतुर्चत्वारिंशत् (caturcatvāriṁśat)
  45. पञ्चचत्वारिंशत् (pañcacatvāriṁśat)
  46. षट्चत्वारिंशत् (ṣaṭcatvāriṁśat)
  47. सप्तचत्वारिंशत् (saptacatvāriṁśat)
  48. अष्टचत्वारिंशत् (aṣṭacatvāriṁśat)
  49. एकोनपञ्चाशत् (ekonapañcāśat)
  50. पञ्चाशत् (pañcāśat)
1 to 50 Counting in Sanskrit Hindi and English संस्कृत में 1 से 50 तक गिनती
1 to 50 Counting in Sanskrit Hindi and English संस्कृत में 1 से 50 तक गिनती

Similar Posts